Devata: इन्द्रः
                Rishi: बिन्दुः पूतदक्षो वा आङ्गिरसः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: ऐन्द्रं काण्डम्
               
          अ꣢स्ति꣣ सो꣡मो꣢ अ꣣य꣢ꣳ सु꣣तः꣡ पि꣢꣯बन्त्यस्य म꣣रु꣡तः꣢ । उ꣣त꣢ स्व꣣रा꣡जो꣢ अ꣣श्वि꣡ना꣢ ॥१७४॥
(If you are unable to read the above font properly, please upgrade your operating system.)अस्ति सोमो अयꣳ सुतः पिबन्त्यस्य मरुतः । उत स्वराजो अश्विना ॥१७४॥
               Pad Path 
              
              अ꣡स्ति꣢꣯ । सो꣡मः꣢꣯ । अ꣣य꣢म् । सु꣣तः꣢ । पि꣡ब꣢꣯न्ति । अ꣣स्य । मरु꣡तः꣢ । उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣣श्वि꣡ना꣢ ॥१७४॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 174 | (Kauthum)
                   2 »  2 »  3 »   10 | (Ranayaniya) 2 »  6 »  10                
                
              
            
             
        