Devata: पवमानः सोमः
Rishi: अग्नयो धिष्ण्या ऐश्वराः
Chhanda: द्विपदा विराट् पङ्क्तिः
Swara: पञ्चमः
Kaand:
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥१३३२॥
(If you are unable to read the above font properly, please upgrade your operating system.)पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥१३३२॥
Pad Path
प꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥१३३२॥
Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1332 | (Kauthum)
5 » 2 » 19 » 1 | (Ranayaniya) 10 » 11 » 4 » 1