Devata: पवमानः सोमः
                Rishi: अग्नयो धिष्ण्या ऐश्वराः
                Chhanda: द्विपदा विराट् पङ्क्तिः
                Swara: पञ्चमः
                Kaand: 
               
          प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥१३३२॥
(If you are unable to read the above font properly, please upgrade your operating system.)पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥१३३२॥
               Pad Path 
              
              प꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥१३३२॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1332 | (Kauthum)
                   5 »  2 »   19 »  1 | (Ranayaniya) 10 »  11 » 4 » 1                
                
              
            
             
        