Devata: पवमानः सोमः
                Rishi: नृमेध आङ्गिरसः (प्रथमपादः) इध्मवाहो दार्ढच्युतः (शेषास्त्रयः पादाः)
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          ए꣣ष꣡ सूर्ये꣢꣯ण हासते सं꣣व꣡सा꣢नो वि꣣व꣡स्व꣢ता । प꣡ति꣢र्वा꣣चो꣡ अदा꣢꣯भ्यः ॥१२८५
(If you are unable to read the above font properly, please upgrade your operating system.)एष सूर्येण हासते संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥१२८५
               Pad Path 
              
              एषः꣢ । सूर्येण । हा꣣सते । सं꣡वसा꣢नः । स꣣म् । व꣡सा꣢꣯नः । वि꣣व꣡स्व꣢ता । वि꣣ । व꣡स्व꣢꣯ता । प꣡तिः꣢꣯ । वा꣣चः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२८५॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1285 | (Kauthum)
                   5 »  2 »   5 »  6 | (Ranayaniya) 10 »  4 » 1 » 6                
                
              
            
             
        