Devata: पवमानः सोमः
                Rishi: शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          ए꣣ष꣢ दे꣣वो꣢ वि꣣पा꣢ कृ꣣तो꣢ऽति꣣ ह्व꣡रा꣢ꣳसि धावति । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥१२६१॥
(If you are unable to read the above font properly, please upgrade your operating system.)एष देवो विपा कृतोऽति ह्वराꣳसि धावति । पवमानो अदाभ्यः ॥१२६१॥
               Pad Path 
              
              एषः꣢ । दे꣣वः꣢ । वि꣣पा꣢ । कृ꣣तः꣢ । अ꣡ति꣢꣯ । ह्व꣡रा꣢꣯ꣳसि । धा꣣वति । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२६१॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1261 | (Kauthum)
                   5 »  2 »   2 »  6 | (Ranayaniya) 10 »  1 » 2 » 6                
                
              
            
             
        