Devata: पवमानः सोमः
                Rishi: शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          ए꣣ष꣢ दे꣣वो꣡ र꣢थर्यति꣣ प꣡व꣢मानो दिशस्यति । आ꣣वि꣡ष्कृ꣢णोति वग्व꣣नु꣢म् ॥१२५९॥
(If you are unable to read the above font properly, please upgrade your operating system.)एष देवो रथर्यति पवमानो दिशस्यति । आविष्कृणोति वग्वनुम् ॥१२५९॥
               Pad Path 
              
              एषः꣢ । दे꣣वः꣢ । र꣣थर्यति । प꣡व꣢꣯मानः । दि꣣शस्यति । आविः꣢ । आ꣣ । विः꣢ । कृ꣣णोति । वग्वनु꣢म् ॥१२५९॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1259 | (Kauthum)
                   5 »  2 »   2 »  4 | (Ranayaniya) 10 »  1 » 2 » 4                
                
              
            
             
        