Devata: पवमानः सोमः
                Rishi: शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          ए꣣ष꣡ विश्वा꣢꣯नि꣣ वा꣢र्या꣣ शू꣢रो꣣ य꣡न्नि꣢व꣣ स꣡त्व꣢भिः । प꣡व꣢मानः सिषासति ॥१२५८॥
(If you are unable to read the above font properly, please upgrade your operating system.)एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥१२५८॥
               Pad Path 
              
              ए꣣षः꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । शू꣡रः꣢꣯ । यन् । इ꣣व । स꣡त्व꣢꣯भिः । प꣡व꣢꣯मानः । सि꣣षासति ॥१२५८॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1258 | (Kauthum)
                   5 »  2 »   2 »  3 | (Ranayaniya) 10 »  1 » 2 » 3                
                
              
            
             
        