Devata: पवमानः सोमः
                Rishi: शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          ए꣣ष꣢ दे꣣वो꣡ अम꣢꣯र्त्यः पर्ण꣣वी꣡रि꣢व दीयते । अ꣣भि꣡ द्रोणा꣢꣯न्या꣣स꣡द꣢म् ॥१२५६॥
(If you are unable to read the above font properly, please upgrade your operating system.)एष देवो अमर्त्यः पर्णवीरिव दीयते । अभि द्रोणान्यासदम् ॥१२५६॥
               Pad Path 
              
              ए꣣षः꣢ । दे꣣वः꣢ । अ꣡म꣢꣯र्त्यः । अ । म꣣र्त्यः । पर्णवीः꣢ । प꣣र्ण । वीः꣢ । इ꣣व । दीयते । अभि꣢ । द्रो꣡णा꣢꣯नी । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१२५६॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1256 | (Kauthum)
                   5 »  2 »   2 »  1 | (Ranayaniya) 10 »  1 » 2 » 1                
                
              
            
             
        