Devata: विश्वे देवाः
                Rishi: भुवन आप्त्यः साधनो वा भौवनः
                Chhanda: द्विपदा त्रिष्टुप्
                Swara: धैवतः
                Kaand: 
               
          आ꣣दित्यै꣢꣫रिन्द्रः꣣ स꣡ग꣢णो म꣣रु꣡द्भि꣢र꣣स्म꣡भ्यं꣢ भेष꣣जा꣡ क꣢रत् ॥१११२॥
(If you are unable to read the above font properly, please upgrade your operating system.)आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ॥१११२॥
               Pad Path 
              
              आ꣣दित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣡ग꣢꣯णः । स । ग꣣णः । मरु꣡द्भिः꣢ । अ꣣स्म꣡भ्य꣢म् । भे꣣षजा꣢ । क꣣रत् ॥१११२॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1112 | (Kauthum)
                   4 »  1 »   23 »  3 | (Ranayaniya) 7 »  7 » 2 » 3                
                
              
            
             
        