Devata: विश्वे देवाः
                Rishi: भुवन आप्त्यः साधनो वा भौवनः
                Chhanda: द्विपदा त्रिष्टुप्
                Swara: धैवतः
                Kaand: 
               
          य꣣ज्ञं꣡ च꣢ नस्त꣣꣬न्वं꣢꣯ च प्र꣣जां꣡ चा꣢दि꣣त्यै꣡रिन्द्रः꣢꣯ स꣣ह꣡ सी꣢षधातु ॥११११॥
(If you are unable to read the above font properly, please upgrade your operating system.)यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥११११॥
               Pad Path 
              
              य꣣ज्ञ꣢म् । च꣣ । नः । तन्व꣢म् । च꣣ । प्रजा꣢म् । प्र꣣ । जा꣢म् । च꣣ । आदित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣣ह꣢ । सी꣣षधातु ॥११११॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1111 | (Kauthum)
                   4 »  1 »   23 »  2 | (Ranayaniya) 7 »  7 » 2 » 2                
                
              
            
             
        