Devata: विश्वे देवाः
                Rishi: भुवन आप्त्यः साधनो वा भौवनः
                Chhanda: द्विपदा त्रिष्टुप्
                Swara: धैवतः
                Kaand: 
               
          इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥१११०
(If you are unable to read the above font properly, please upgrade your operating system.)इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११०
               Pad Path 
              
              इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥१११०॥१
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1110 | (Kauthum)
                   4 »  1 »   23 »  1 | (Ranayaniya) 7 »  7 » 2 » 1                
                
              
            
             
        