Go To Mantra

स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्य॑: सु॒तः । वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥

English Transliteration

sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ | vide yad āsu saṁdadir mahīr apo vi gāhate ||

Pad Path

सः । मृ॒ज्य॒ते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः । वि॒दे । यत् । आ॒सु॒ । स॒म्ऽद॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥ ९.९९.७

Rigveda » Mandal:9» Sukta:99» Mantra:7 | Ashtak:7» Adhyay:4» Varga:26» Mantra:2 | Mandal:9» Anuvak:6» Mantra:7


Reads times

ARYAMUNI

Word-Meaning: - (सः) पूर्वोक्त परमात्मा (देवः) देव (देवेभ्यः) जो विद्वानों के लिये (सुतः) स्तुत किया गया है, वह (यत्) जब (विदे) साक्षात्कार किया जाता है, तब कर्मयोगी पुरुष (आसु) प्रजाओं में (संददिः) सम्यक् धनों का प्रदाता होता है और तब (महीः, अपः) बड़े-बड़े कर्मों की विपत्तियों को (विगाहते) तैर जाता है ॥७॥
Connotation: - कर्मयोगी, जो परमात्मोपासक है, वह सब बलों का आश्रय हो सकता है ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - (सः) स परमात्मा (देवः) दिव्यकर्मा (देवेभ्यः, सुतः) यो विद्वद्भ्यः स्तुतः सः (यत्) यदा (विदे) साक्षात्क्रियते तदा कर्मयोगी (आसु) आसु प्रजासु (संददिः) सम्यग्धनस्य प्रदाता भवति, तदैव (महीः, अपः) महतीः कर्मविपत्तीः (वि गाहते) पारयति ॥७॥