Go To Mantra

अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेॠ॒तं य॒ते । हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥

English Transliteration

avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṁ yate | harir akrān yajataḥ saṁyato mado nṛmṇā śiśāno mahiṣo na śobhate ||

Pad Path

अव्ये॑ । व॒धू॒ऽयुः । प॒व॒ते॒ । परि॑ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि॑तेः । ऋ॒तम् । य॒ते । हरिः॑ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्ऽय॒तः । मदः॑ । नृ॒म्ना । शिशा॑नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥ ९.६९.३

Rigveda » Mandal:9» Sukta:69» Mantra:3 | Ashtak:7» Adhyay:2» Varga:21» Mantra:3 | Mandal:9» Anuvak:4» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (वधूयुः) प्रकृति का स्वामी (हरिः) परमात्मा (अक्रान्) दुष्टों को अतिक्रमण करता है। (यजतः) याग करनेवाला जो (संयतः) संयमी पुरुष है, (मदः) उसको आह्लाद उत्पन्न करनेवाला है। (नृम्णा) बलस्वरूप है तथा (शिशानः) सर्वगत है (महिषः) और अत्यन्त तेजस्वी के (न) समान विराजमान है। वह परमात्मा (अदितेः) पृथिव्यादि तत्त्वों के (ऋतं यते) तत्त्वों को जाननेवाले पुरुष के लिए (अव्यः) जो रक्षा करनेवाला है, (त्वचि) उसके अन्तःकरण में (परि पवते) सब ओर से विराजमान होता है। तथा (नप्तीः) उनकी संततियों को (श्रथ्नीते) सफल करता है ॥३॥
Connotation: - जो पुरुष संयमी बनकर निष्काम यज्ञ करते हैं, उन पुरुषों के लिए परमात्मा शुभ संतानों और शुभ फलों को उत्पन्न करता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (वधूयुः) प्रकृतिस्वामी (हरिः) परमात्मा (अक्रान्) दुष्टानतिक्रामति। (यजतः संयतः) संयमिने यज्ञकर्त्रे (मदः)   आनन्ददायकोऽस्ति। (नृम्णा) बलस्वरूपस्तथा (शिशानः) सर्वगतोऽस्ति। तथा (महिषो न) अत्यन्ततेजस्वीव विराजितोऽस्ति। स परमात्मा (अदितेः) पृथिव्यादितत्त्वस्य (ऋतं यते) तत्त्वज्ञस्य (अव्ये) रक्षकोऽस्ति (त्वचि) तस्यान्तःकरणं (परि पवते) परितो विराजते। अथ च (नप्तीः) तेषां सन्ततीः (श्रथ्नीते) सफलयति ॥३॥