ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥
                             English Transliteration
              
                              Mantra Audio
                te sutāso madintamāḥ śukrā vāyum asṛkṣata ||
               Pad Path 
              
                            ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥ ९.६७.१८
                Rigveda » Mandal:9» Sukta:67» Mantra:18 
                | Ashtak:7» Adhyay:2» Varga:16» Mantra:3 
                | Mandal:9» Anuvak:3» Mantra:18
              
            
             Reads  times
            
                          ARYAMUNI
                   Word-Meaning: -  (ते) तुम्हारे (सुतासः) संस्कृत (मदिन्तमाः) आह्लादजनक (शुक्राः) स्वभाव (वायुं) कर्मयोगी को (असृक्षत) उत्पन्न करते हैं ॥१८॥              
              
                            
                  Connotation: -  तात्पर्य यह है कि जिसको परमात्मा उत्तम शील देता है, वही कर्मयोगी बनता है, अन्य नहीं ॥१८॥              
              
              
                            
              
             Reads  times
            
                          ARYAMUNI
                   Word-Meaning: -  (ते) भवतः (सुतासः) संस्कृताः (मदिन्तमाः) आमोदजनकाः (शुक्राः) स्वभावाः (वायुम्) कर्मयोगिनम् (असृक्षत) उत्पादयन्ति ॥१८॥              
              
              
              
                            
              
            
        