Go To Mantra

त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे । प्रति॑ द्रा॒पिम॑मुञ्चथा॒: पव॑मान महित्व॒ना ॥

English Transliteration

tvaṁ dyāṁ ca mahivrata pṛthivīṁ cāti jabhriṣe | prati drāpim amuñcathāḥ pavamāna mahitvanā ||

Pad Path

त्वम् । द्याम् । च॒ । म॒हि॒ऽव्र॒त॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ । प्रति॑ । द्रा॒पिम् । अ॒मु॒ञ्च॒थाः॒ । पव॑मान । म॒हि॒ऽत्व॒नास् ॥ ९.१००.९

Rigveda » Mandal:9» Sukta:100» Mantra:9 | Ashtak:7» Adhyay:4» Varga:28» Mantra:4 | Mandal:9» Anuvak:6» Mantra:9


Reads times

ARYAMUNI

Word-Meaning: - (महिव्रत) हे बड़े व्रतवाले परमात्मन् ! (त्वं) आप (द्यां) द्युलोक (च) और (पृथिवीं) पृथिवीलोक को (अति जभ्रिषे) अत्यन्त ऐश्वर्यसम्पन्न बनाते हो। (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (महित्वना) अपने महत्त्व से (द्रापिं) रक्षारूपी कवच से (प्रत्यमुञ्चथाः) आच्छादित करते हो ॥९॥
Connotation: - परमात्मा ने द्युलोक और पृथिवीलोक को ऐश्वर्यशाली बनाकर उसे अपने रक्षारूप कवच से आच्छादित किया। ऐसी विचित्र रचना से इस ब्रह्माण्ड को रचा है कि उसके महत्त्व को कोई नहीं पा सकता ॥९॥ यह १०० वाँ सूक्त और २८ वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (महिव्रत) हे महाव्रत परमात्मन् ! (त्वं) भवान् (द्याम्) द्युलोकं (पृथिवीं) पृथ्वीलोकं च (अति जभ्रिषे) महैश्वर्ययुक्तं करोति (पवमान) हे पावयितः ! (महित्वना) स्वमहत्त्वेन (द्रापिं) रक्षारूपतनुत्राणेन (प्रति अमुञ्चथाः) आच्छादयति ॥९॥ इति शततमं सूक्तम् अष्टाविंशतितमो वर्गश्च समाप्तः ॥ इति श्रीमदार्य्यमुनिनोपनिबद्धे ऋक्संहिताभाष्ये सप्तमाष्टके नवमे मण्डले चतुर्थोऽध्यायः समाप्तः ॥