Go To Mantra

त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुह॑: । व॒त्सं जा॒तं न धे॒नव॒: पव॑मान॒ विध॑र्मणि ॥

English Transliteration

tvāṁ rihanti mātaro harim pavitre adruhaḥ | vatsaṁ jātaṁ na dhenavaḥ pavamāna vidharmaṇi ||

Pad Path

त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ । व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥ ९.१००.७

Rigveda » Mandal:9» Sukta:100» Mantra:7 | Ashtak:7» Adhyay:4» Varga:28» Mantra:2 | Mandal:9» Anuvak:6» Mantra:7


Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (विधर्मणि) नाना प्रकार के ज्ञानों को धारण करनेवाले ज्ञानयज्ञ में (त्वां) तुमको (अद्रुहः) राग-द्वेष से रहित विज्ञानी लोग (रिहन्ति) आस्वादन करते हैं, (न) जैसे कि (धेनवः) गौएँ (जातं) उत्पन्न हुए (वत्सं) वत्स का आस्वादन करती हैं, इसी प्रकार (हरिं) हरिरूप परमात्मा को सब लोग प्रेम से ग्रहण करते हैं ॥७॥
Connotation: - परमात्मा की प्राप्ति का सर्वोपरि साधन प्रेम है ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सर्वपावक ! (विधर्मणि) विविधज्ञानवति ज्ञानयज्ञे (त्वां) भवन्तं (अद्रुहः) द्रोहरहिता विज्ञानिनः (रिहन्ति) आस्वादयन्ति (न) यथा (धेनवः) गावः (जातं, वत्सं) उत्पन्नं सुतमास्वादयन्ति एवं हि (हरिं) परमात्मानमपि सर्वे प्रेम्णा गृह्णन्ति ॥७॥