Go To Mantra

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तय॑: । सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥

English Transliteration

anarśarātiṁ vasudām upa stuhi bhadrā indrasya rātayaḥ | so asya kāmaṁ vidhato na roṣati mano dānāya codayan ||

Pad Path

अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ । सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥ ८.९९.४

Rigveda » Mandal:8» Sukta:99» Mantra:4 | Ashtak:6» Adhyay:7» Varga:3» Mantra:4 | Mandal:8» Anuvak:10» Mantra:4