Go To Mantra

आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभि॑: । पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥

English Transliteration

ā yātaṁ nahuṣas pary āntarikṣāt suvṛktibhiḥ | pibātho aśvinā madhu kaṇvānāṁ savane sutam ||

Pad Path

आ । या॒त॒म् । नहु॑षः । परि॑ । आ । अ॒न्तरि॑क्षात् । सु॒वृ॒क्तिऽभिः॑ । पिबा॑थः । अ॒श्वि॒ना॒ । मधु॑ । कण्वा॑नाम् । सव॑ने । सु॒तम् ॥ ८.८.३

Rigveda » Mandal:8» Sukta:8» Mantra:3 | Ashtak:5» Adhyay:8» Varga:25» Mantra:3 | Mandal:8» Anuvak:2» Mantra:3


Reads times

SHIV SHANKAR SHARMA

पुनः उसी अर्थ को कहते हैं।

Word-Meaning: - (अश्विना) हे राजा और सचिव ! (नहुषः+परि) मनुष्य लोक से यद्वा (अन्तरिक्षात्) आकाश से जहाँ कहीं हों, वहाँ से आप दोनों (सुवृक्तिभिः) सर्वदोषरहित क्रियाओं के साथ हमारे निकट साहाय्य के लिये आवें। आकर (कण्वानाम्) कमनीय विद्वान् लोगों के (सवने) यज्ञ में (सुतम्) सम्पादित (मधु) मधु को (पिबाथः) पीवें ॥३॥
Connotation: - राजा और अमात्य आदिकों को आलस्यरहित होना चाहिये और प्रजाओं के साथ भोजनादिक व्यवहार भी करना चाहिये ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (अश्विना) हे व्यापक ! आप (नहुषस्परि) भूलोक से (आयातम्) आवें तथा (अन्तरिक्षात्) अन्तरिक्षलोक से (सुवृक्तिभिः) शत्रुओं को तिरस्करण करनेवाले (आ) आवें (कण्वानाम्) विद्वानों के (सवने) यज्ञ में (सुतम्) सिद्ध किये हुए (मधु) मधुर रस को (पिबाथः) पान करें ॥३॥
Connotation: - व्यापक=हे सर्वत्र प्रसिद्ध सेनाध्यक्ष तथा सभाध्यक्ष ! आप सबको वशीभूत करनेवाले तथा विद्या के मार्गप्रदर्शिता हैं। आप हमारे यज्ञ को प्राप्त होकर लौकिक तथा पारलौकिक विद्या का उपदेश करें ॥३॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमेवार्थमाह।

Word-Meaning: - हे अश्विना=अश्विनौ ! नहुषस्परि=पञ्चम्यर्थानुवादी परिः। नहुष इति मनुष्यनाम। सामर्थ्याच्चात्र तत्संबद्धो मनुष्यलोको लक्ष्यते। मनुष्यलोकाद्वा। अन्तरिक्षाद्वा। यस्मात् कस्मादपि स्थानात्। युवाम्। सुवृक्तिभिः=सुष्ठुदोषवर्जिताभिः क्रियाभिः सह। अस्मानायातमागच्छतम्। ततः। कण्वानाम्= कमनीयानां विदुषाम्। सवने=यज्ञे। सुतमभिषुतं सम्पादितम्। मधु। पिबाथः=पिबथ ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (अश्विना) हे व्यापकौ ! युवाम् (नहुषस्परि) भूलोकात् (आयातम्) आगच्छतम् (अन्तरिक्षात्) अन्तरिक्षलोकात् (सुवृक्तिभिः) शत्रुतिरस्करणशक्तिभिः (आ) आयातम् (कण्वानाम्) विदुषाम् (सवने) यज्ञे (सुतम्) सिद्धम् (मधु) मधुररसम् (पिबाथः) पिबतम् ॥३॥