Go To Mantra

त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा । सु॒दात्वप॑रिह्वृता ॥

English Transliteration

tve vasūni saṁgatā viśvā ca soma saubhagā | sudātv aparihvṛtā ||

Pad Path

त्वे इति॑ । वसू॑नि । सम्ऽग॑ता । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा । सु॒ऽदातु॑ । अप॑रिऽह्वृता ॥ ८.७८.८

Rigveda » Mandal:8» Sukta:78» Mantra:8 | Ashtak:6» Adhyay:5» Varga:32» Mantra:3 | Mandal:8» Anuvak:8» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्रः) सर्वद्रष्टा परमेश्वर का (निकर्तवे) तिरस्कार (नैव) कोई भी नहीं कर सकता। जिस हेतु वह (शक्रः) सर्वशक्तिमान् है, अतः (न+परिशक्तवे) उसका कोई भी पराभव नहीं कर सकता। वह (विश्वम्+शृणोति) सब सुनता (पश्यति) और देखता है ॥५॥
Connotation: - जिस कारण वह सर्वद्रष्टा सर्वश्रोता है, अतः उसको कोई भी परास्त नहीं करता। हे मनुष्यों ! उसी की उपासना करो ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - इन्द्रः=सर्वद्रष्टा परमेश्वरः। निकर्तवे=निकर्तुं=तिरस्कर्तुम्। नकीं=नैव। शक्यः। यतः। स शक्रः=सर्वशक्तिमानस्ति अतः स परिशक्तवे=परिभवितुं न शक्यः। स विश्वं सर्वं शृणोति। पश्यति च ॥५॥