Go To Mantra

ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तॠ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥

English Transliteration

aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī | svabhīśuḥ kaśāvatī ||

Mantra Audio
Pad Path

आ । एषु॑ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी । सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥ ८.६८.१८

Rigveda » Mandal:8» Sukta:68» Mantra:18 | Ashtak:6» Adhyay:5» Varga:4» Mantra:3 | Mandal:8» Anuvak:7» Mantra:18


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - मैं उपासक (इन्द्रोते) ईश्वर से व्याप्त इस शरीर के निमित्त (ऋज्रा) ऋजुगामी नासिका रूप दो अश्व (आददे) लेता हूँ। (ऋक्षस्य+सूनवि) शुद्ध जीवात्मा के पुत्र शरीर के हेतु (हरी) हरणशील नयनरूप दो अश्व विद्यमान हैं और पुनः (आश्वमेधस्य) इन्द्रियाश्रय शरीर के कल्याण के लिये (रोहिता) प्रादुर्भूत कर्णरूप दो इसमें संयुक्त हैं ॥१५॥
Connotation: - हे नरो ! यह पवित्र शरीर तुमको दिया गया है, इससे शुभ कर्म करो ॥१५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अहमुपासकः। इन्द्रोते=इन्द्रेणेशेन। उते=व्याप्ते शरीरे। ऋज्रा=ऋजुगामिनौ=नासिकारूपौ। आददे=गृह्णामि। ऋक्षस्य=मृक्षस्य शुद्धस्य जीवस्य। सूनवि=सूनौ शरीरे। हरी=हरणशीलौ नयनात्मकौ। अश्वावाददे। आश्वमेधस्य अश्वाः=इन्द्रियाणि यत्र मेध्यन्ते इज्यन्ते सोऽश्वमेधः। स एवाश्वमेधः। तस्य शरीरस्य कल्याणाय। रोहिता=रोहितौ कर्णात्मकौ। अश्वौ आददे ॥१५॥