Go To Mantra

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम । इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥

English Transliteration

taṁ tvā yajñebhir īmahe taṁ gīrbhir girvaṇastama | indra yathā cid āvitha vājeṣu purumāyyam ||

Pad Path

तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ । इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥ ८.६८.१०

Rigveda » Mandal:8» Sukta:68» Mantra:10 | Ashtak:6» Adhyay:5» Varga:2» Mantra:5 | Mandal:8» Anuvak:7» Mantra:10


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - मैं उपासक (पीतये) कृपादृष्टि से अवलोकनार्थ और (महः+राधसे) महान् पूज्य सर्व प्रकार के धनों की प्राप्ति के लिये (तम्+तम्+इत्+इन्द्रम्) उसी इन्द्रवाच्य जगदीश की (चोदामि) स्तुति करता हूँ। उस परमदेव को छोड़ अन्य की स्तुति नहीं करता, जो (पूर्व्याम्+अनुष्टुतिम्) प्राचीन और नवीन अनुकूल स्तुति को सुनता हूँ और जो (कृष्टीनाम्) समस्त प्रजाओं का (ईशे) शासक स्वामी है और (नृतुः) जो सबका नायक है ॥७॥
Connotation: - हे मनुष्यों ! उसी की कीर्ति गाओ, जो सबका स्वामी है। वह इन्द्र नामधारी जगदीश है ॥७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अहमुपासकः। पीतये=कृपादृष्ट्यावलोकनाय। महः=महते। राधसे=सर्वप्रकारकधनप्राप्तये च। तं तमित्=तं तमेवेन्द्रम्। चोदामि=स्तुतिं प्रेरयामि=स्तौमीत्यर्थः। पूर्व्याम्=पुराणीम्=नवीनाञ्च। अनुस्तुतिम्=अनुकूलां स्तुतिम्। शृणोति। यश्च। कृष्टीनाम्=प्रजानाञ्च। ईशे=ईशिताऽस्ति। यश्च नृतुः=नायकोऽस्ति ॥७॥