Go To Mantra

मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑ताम् । प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विन॑: ॥

English Transliteration

mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām | parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ ||

Pad Path

मा । नः॒ । रक्षः॑ । आ । वे॒शी॒त् । आ॒घृ॒णि॒व॒सो॒ इत्या॑घृणिऽवसो । मा । या॒तुः । या॒तु॒ऽमाव॑ताम् । प॒रः॒ऽग॒व्यू॒ति । अनि॑राम् । अप॑ । क्षुध॑म् । अग्ने॑ । सेध॑ । र॒क्ष॒स्विनः॑ ॥ ८.६०.२०

Rigveda » Mandal:8» Sukta:60» Mantra:20 | Ashtak:6» Adhyay:4» Varga:35» Mantra:5 | Mandal:8» Anuvak:7» Mantra:20


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यो ! (वः+चर्षणीनाम्) तुम मनुष्यों के हित के लिये (अग्निम्) परमात्मा को ही (आहुवेम) हम आवाहन करें, उनकी ही स्तुति प्रार्थना करें। जो मनुष्य (शाश्वतीषु) बहुत भूमियों पर विद्यमान हैं। उन सबके लिये हम ईश्वर की स्तुति करें। जो ईश (अध्रिगुम्) सर्वत्र विद्यमान है और जो (होतारम्) सब कुछ देनेवाला है। हम मनुष्य कैसे हैं, (वृक्तबर्हिषः) दर्भादि होम साधनसम्पन्न पुनः (हितप्रयसः) बहुत अन्नों से युक्त हैं ॥१७॥
Connotation: - भाव यह है कि जो सदा अग्निहोत्रादि कर्म करते हों और सुखी हों, वे दूसरों की भलाई के लिये ईश्वर से प्रार्थना करें ॥१७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्याः ! वयम्। वः=युष्माकम्। चर्षणीनां=मनुष्याणाम्। हिताय। अग्निमग्निमग्निम्। आहुवेम=आह्वयाम=स्तवाम। कीदृशानाम्। शश्वतीषु= बहुषु भूमिषु वर्तमानानाम्। कीदृशमग्निम्। अधृगुम्=अधृतगमनं सर्वत्र विराजमानम्। पुनः। होतारम्=सर्वप्रदातारम्। वयं कीदृशाः। वृक्तबर्हिषः= दर्भादिहोमसाधनसंपन्नाः। पुनः। हितप्रयसः=निहितधनाः प्राप्तसम्पत्तयः ॥१७॥