Go To Mantra

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे । स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe | sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same ||

Pad Path

सः । स॒मु॒द्रः । अ॒पी॒च्यः॑ । तु॒रः । द्याम्ऽइ॑व । रो॒ह॒ति॒ । नि । यत् । आ॒सु॒ । यजुः॑ । द॒धे । सः । मा॒याः । अ॒र्चिना॑ । प॒दा । अस्तृ॑णात् । नाक॑म् । आ । अ॒रु॒ह॒त् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.८

Rigveda » Mandal:8» Sukta:41» Mantra:8 | Ashtak:6» Adhyay:3» Varga:27» Mantra:3 | Mandal:8» Anuvak:5» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (यः) जो वरुण (भुवनानाम्) सम्पूर्ण सूर्य्यादि जगत् और समस्त प्राणियों का (धर्ता) धारण करनेवाला है और (उस्राणाम्) सूर्य्य की किरणों का भी वही धाता विधाता है और (अपीच्या) अन्तर्हित=भीतर छिपे हुए (गुह्या) गोपनीय (नामानि) नामों को भी (वेद) जानता है। (सः+कविः) वह महाकवि है और वह (काव्या) काव्यों को (पुरु) बहुत बनाकर (पुष्यति) पुष्ट करता है। (इव) जैसे (द्यौः) सूर्य्य (रूपम्) रूप को पुष्ट करता है, तद्वत् ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - यो वरुणः। भुवनानाम्। धर्ता=धारयिताऽस्ति। यः। उस्राणां=सूर्य्यकिरणानामपि। धर्तास्ति। यः। अपीच्या=अपीच्यानि=अन्तर्हितानि। गुह्या=गुह्यानि। नामानि। वेद=जानाति। सः। कविः। सः। काव्या=काव्यानि। पुरु=पुरूणि=बहूनि। द्यौः=सूर्य्यः। रूपमिव। पुष्यति। अन्यद् व्याख्यातम् ॥५॥