Go To Mantra

न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुर॑: । न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥

English Transliteration

na te savyaṁ na dakṣiṇaṁ hastaṁ varanta āmuraḥ | na paribādho harivo gaviṣṭiṣu ||

Pad Path

न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ । न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥ ८.२४.५

Rigveda » Mandal:8» Sukta:24» Mantra:5 | Ashtak:6» Adhyay:2» Varga:15» Mantra:5 | Mandal:8» Anuvak:4» Mantra:5


Reads times

SHIV SHANKAR SHARMA

वह स्वतन्त्र है, यह दिखलाते हैं।

Word-Meaning: - (हरिवः) हे संसाररक्षक देव ! (आमुरः) जगद्विध्वंसक दुष्टजन (ते+सव्यम्+हस्तम्) तेरे बाएँ हाथ को (न+वरन्ते) रोक नहीं सकते, (न+दक्षिणम्) तेरे दाहिने हाथ को भी रोक नहीं सकते (गविष्टिषु) पृथिव्यादि जगत् रचनारूप यज्ञ में (परिबाधः+न) बाधा डालनेवाले तेरे कोई नहीं हैं ॥५॥
Connotation: - वह सर्वोपरि है, इसमें कहना ही क्या, उसी के अधीन यह विश्व है, अतः वही उपास्य है ॥५॥
Reads times

SHIV SHANKAR SHARMA

स स्वतन्त्रोऽस्तीति दर्शयति।

Word-Meaning: - हे हरिवः=हे संसाररक्षक देव ! आमुरः=आमारयन्तीति आमुरो दुष्टः। ते=तव। सव्यं हस्तम्। न+वरन्ते=निवारयितुं न शक्नुवन्ति। न च दक्षिणं हस्तम्। गविष्टिम्= पृथिव्यादिजगत्सु। तव। न केचन। परिबाधः=पारबाधमानाः शत्रवः ॥५॥