Go To Mantra

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वच॑: । घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥

English Transliteration

agorudhāya gaviṣe dyukṣāya dasmyaṁ vacaḥ | ghṛtāt svādīyo madhunaś ca vocata ||

Pad Path

अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ । घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥ ८.२४.२०

Rigveda » Mandal:8» Sukta:24» Mantra:20 | Ashtak:6» Adhyay:2» Varga:18» Mantra:5 | Mandal:8» Anuvak:4» Mantra:20


Reads times

SHIV SHANKAR SHARMA

पुनः वही विषय आ रहा है।

Word-Meaning: - हे मनुष्यों ! (वचः+वोचत) उस परमात्मा की कीर्तिगान उन वचनों से करो, जो (घृतात्) घृत से भी (मधुनः+च) मधु से भी (स्वादीयः) अधिक स्वादिष्ट हों और (दस्म्यम्) श्राव्य और दृश्य हों, जो इन्द्र (अगोरुधाय) स्तुतियों का श्रोता (गविषे) स्तुतियों का इच्छुक (द्युक्षाय) और सर्वत्र दीप्यमान है ॥२०॥
Connotation: - उत्तमोत्तम स्तोत्र रचकर उसकी स्तुतियों का जाप करे ॥२०॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदनुवर्तते।

Word-Meaning: - अगोरुधाय=गाः स्तुती रुणद्धीति गोरुधः। न गोरुधोऽगोरुधः तस्मै। स्तुतिश्रोत्रे इत्यर्थः। गविषे=गाः स्तोत्राणि इच्छते। द्युक्षाय=दीप्यमानायेन्द्राय। दस्म्यम्=दर्शनीयम्। घृतादपि स्वादीयः। मधुनश्च स्वादीयः। वचः। वोचत=ब्रूत ॥२०॥