तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् । इळां॑ नः सं॒यतं॑ करत् ॥
                             English Transliteration
              
                              Mantra Audio
                tasmā id āsye havir juhotā madhumattamam | iḻāṁ naḥ saṁyataṁ karat ||
               Pad Path 
              
                            तस्मै॑ । इत् । आ॒स्ये॑ । ह॒विः । जु॒होत॑ । मधु॑मत्ऽतमम् । इळा॑म् । नः॒ । स॒म्ऽयत॑म् । क॒र॒त् ॥ ७.१०२.३
                Rigveda » Mandal:7» Sukta:102» Mantra:3 
                | Ashtak:5» Adhyay:7» Varga:2» Mantra:3 
                | Mandal:7» Anuvak:6» Mantra:3
              
            
             Reads  times
            
                          ARYAMUNI
                   Word-Meaning: -  (आस्ये) उस सर्वोपरि मुख्य परमात्मा में (मधुमत्तमं) अतिशय आह्लाद करनेवाले (हविः) हवि को (जुहोत) हवन करो और (तस्मै, इत्) उसी के लिये ही प्रार्थना करो कि वह (नः) हमको (इळां, संयतं) परिपूर्ण ऐश्वर्य (करत्) दे ॥३॥              
              
                            
                  Connotation: -  एकमात्र वही परमात्मा ऐश्वर्यों के लिये प्रार्थनीय है, अन्य नहीं ॥३॥यह १०२वाँ सूक्त और दूसरा वर्ग समाप्त हुआ ॥              
              
              
                            
              
             Reads  times
            
                          ARYAMUNI
                   Word-Meaning: -  (आस्ये) तस्मिन् सर्वातिरिक्ते परमात्मनि (मधुमत्तमम्) नितान्ततृप्तिकारकं (हविः) हव्यं (जुहोत) जुहुत तथा च (तस्मै, इत्) तमेव प्रार्थयध्वं यतः सः (नः) अस्मभ्यं (इळां संयतम्) सकलमैश्वर्यं (करत्) ददातु ॥३॥इति द्व्युत्तरशततमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥              
              
              
              
                            
              
            
        