Go To Mantra

प्रत्य॑ग्ने॒ हर॑सा॒ हर॑: शृणी॒हि वि॒श्वत॒: प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥

English Transliteration

praty agne harasā haraḥ śṛṇīhi viśvataḥ prati | yātudhānasya rakṣaso balaṁ vi ruja vīryam ||

Pad Path

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ । या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥ १०.८७.२५

Rigveda » Mandal:10» Sukta:87» Mantra:25 | Ashtak:8» Adhyay:4» Varga:9» Mantra:5 | Mandal:10» Anuvak:7» Mantra:25


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे तेजस्वी नायक ! (यातुधानस्य रक्षसः) यातनाधारक राक्षस के (हरः) प्रहारक गर्व को (हरसा) अपने प्रहारक तेज से (प्रति शृणीहि) उलट कर नष्ट कर (बलं वीर्यं वि रुज) बल और प्रताप को भङ्ग कर ॥२५॥
Connotation: - पीड़ा देनेवाले दुष्ट के बल को राष्ट्र का नायक अपने शस्त्रबल और प्रताप से नष्ट करे ॥२५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे तेजस्विन् नायक ! (यातुधानस्य रक्षसः) यातनाधारकस्य राक्षसस्य (हरः) प्रहारकं गर्वं (हरसा) स्वकीयेन प्रहारकतेजसा (प्रति शृणीहि) प्रतिकृत्य नाशय (बलं वीर्यं वि रुज) बलं प्रतापं च पीडय भङ्गं कुरु ॥२५॥