Go To Mantra

सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ । र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥

English Transliteration

somo dadad gandharvāya gandharvo dadad agnaye | rayiṁ ca putrām̐ś cādād agnir mahyam atho imām ||

Pad Path

सोमः॑ । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥ १०.८५.४१

Rigveda » Mandal:10» Sukta:85» Mantra:41 | Ashtak:8» Adhyay:3» Varga:28» Mantra:1 | Mandal:10» Anuvak:7» Mantra:41


Reads times

BRAHMAMUNI

Word-Meaning: - (सोमः गन्धर्वाय ददत्) सोम-रजोधर्म रश्मिधर्मवाले सूर्य के लिये देता है (गन्धर्वः-अग्नये) रशिमधर्मवाला सूर्य वैवाहिक अग्नि के लिये देता है (अग्निः-रयिं च पुत्रान् च) वैवाहिक अग्नि पुत्रों को, जो कि पिता के धन हैं और (इमां मह्यम्-अदात्) इस पत्नी को मेरे लिये देता है ॥४१॥
Connotation: - चन्द्र सूर्य अग्नि देवताओं के गुण एक-दूसरे के उत्तरोत्तर करने में आते हैं, पुनः उन गुणों से सम्पन्न कन्या और पुत्रधन पति के लिये नियत हो जाता है ॥४१॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सोमः-गन्धर्वाय ददत्) सोमो रजोधर्मः सूर्याय रश्मिधर्माय तेजोधर्माय प्रयच्छति (गन्धर्वः-अग्नये) सूर्यो रश्मिधर्मोऽग्नये वैवाहिकाग्नये ददाति (अग्निः-रयिं च पुत्रान् च-इमां च मह्यम्-अदात्) वैवाहिकाग्निर्मह्यं पत्नीमिमां पुत्रान् तत्पितृधनं ददाति ॥४१॥