Go To Mantra

गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि । अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥

English Transliteration

guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni | atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu ||

Pad Path

गुहा॑ । शिरः॑ । निऽहि॑तम् । ऋध॑क् । अ॒क्षी इति॑ । असि॑न्वन् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि । अत्रा॑णि । अ॒स्मै॒ । प॒ट्ऽभिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । अधि॑ । वि॒क्षु ॥ १०.७९.२

Rigveda » Mandal:10» Sukta:79» Mantra:2 | Ashtak:8» Adhyay:3» Varga:14» Mantra:2 | Mandal:10» Anuvak:6» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (शिरः) इस का सिर के समान उत्तम धाम मोक्षरूप (गुहा निहितम्) सूक्ष्म स्थिति में रखा है (अस्मै) इस परमात्मा के लिए (विक्षु-अधि) समस्त प्रजाओं के मध्य (उत्तानहस्ताः) जो उदार हाथवाले-सरलस्वभाववाले (नमसा) स्तुति के द्वारा (पड्भिः) योगाङ्गों से (अत्राणि सम्भरन्ति) स्वकीय अच्छे भोक्तव्य कर्मों का सम्पादन करते हैं ॥२॥
Connotation: - मुक्तात्माओं का आश्रययोग्य धाम मोक्ष है, जो मनुष्य उदार भावनाओंवाले स्तुति और  योगाङ्गों का सेवन करके उत्तम कर्म करते हैं, वे मोक्ष के भागी बनते हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (शिरः-गुहा निहितम्) अस्य शिरोवदुत्तमं धाममुक्तानामा-श्रयणीयो मोक्षः सूक्ष्मस्थितौ रक्षितम् (अस्मै) एतस्मै परमात्मने (विक्षु-अधि) समस्तासु प्रजासु मध्ये (उत्तानहस्ता) ये सन्ति खलूत्तानहस्ता उदारहस्ताः सरलभावाः (नमसा) स्तुत्या (पड्भिः) योगाङ्गैः (अत्राणि सम्भरन्ति) स्वकीयानि साधुभोक्तव्यानि कर्माणि सम्पादयन्ति ॥२॥