Go To Mantra

प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् । नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥

English Transliteration

pra bhūr jayantam mahāṁ vipodhām mūrā amūram purāṁ darmāṇam | nayanto garbhaṁ vanāṁ dhiyaṁ dhur hiriśmaśruṁ nārvāṇaṁ dhanarcam ||

Pad Path

प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् । नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥ १०.४६.५

Rigveda » Mandal:10» Sukta:46» Mantra:5 | Ashtak:8» Adhyay:1» Varga:1» Mantra:5 | Mandal:10» Anuvak:4» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (जयन्तम्) जड़-चेतन को स्वाधीन करते हुए (महाम्) महान् (विपोधाम्) मेधावी स्तुतिकर्त्ताओं के धारण करनेवाले (पुरां दर्माणम्) मानसिक वासनाओं के नष्ट करनेवाले (अमूरम्) सदा सावधान-सर्वज्ञ (गर्भम्) स्तुति करने योग्य परमात्मा को (नयन्तः) अपने अन्दर प्राप्त करते हुए (मूढाः) अल्पज्ञ मनुष्य भी (प्र भूः) समर्थ हो जाते हैं-कुशल हो जाते हैं (वनाम्) वननीय (हिरिश्मश्रुम्) हिरण्यश्मश्रु जैसे तेजस्वी (अर्वाणं न) व्याप्त गतिमान् घोड़े की भाँति (धनर्चम्) प्रसन्न करनेवाली अर्चा-स्तुति जिसके लिए की जाये, ऐसे परमात्मा के प्रति (धियं धुः) बुद्धि-आस्तिकता को मनुष्य धारण करें ॥५॥
Connotation: - परमात्मा समस्त जड़-चेतन को अपने अधिकार में रखे हुए है। वह अपने उपासकों की वासनाओं को नष्ट करता है। अल्पज्ञानी मनुष्य उसकी उपासना से कुशल बन जाते हैं। उस तेजस्वी परमात्मा की यथार्थ अर्चना और उसके प्रति आस्तिक बुद्धि मनुष्यों को रखनी चाहिए ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (जयन्तम्) जडचेतनात्मकं सर्वं स्वाधीने कुर्वन्तम् (महाम्) महान्तम् (विपोधाम्) मेधाविनः स्तोतुर्धारकम्  “विपः-मेधाविनाम” [निघ० ३।१५] (पुरां दर्माणम्) मनसां मनोवासनानाम् “मन एव पुरः” [श० १०।३।५।७] विदारकम् (गर्भम्) स्तोतव्यम् “गर्भः स्तोतव्यः” [ऋ० १।७०।२ दयानन्दः] (अमूरम्) अमूढं सर्वज्ञम् “अमूरः-अमूढः” [निरु० ६।८] (नयन्तः) स्वान्तरे प्रापयन्तः (मूढाः) अल्पज्ञाः (प्र भूः) प्रभवेयुः “भूः-भव” [ऋ० १।३३।३ दयानन्दः] “लोडर्थे लुङ् न माङ्योगे-इत्यडभावः, दयानन्दः” वचनव्यत्ययः (वनाम्) वननीयम् “अमि पूर्वरूपाभावश्छन्दसि वावचनात्, सायणः” (हिरिश्मश्रुम्) हिरण्यश्मश्रुमिव तेजस्विनम् “हिरिश्मश्रुः हिरण्यमिव श्मश्रूणि यस्य सः” [ऋ० ५।५।७ दयानन्दः] (अर्वाणं न) अश्वमिव व्याप्तगतिमन्तम् (धनर्चम्) धना प्रीणनीयाऽर्चा यस्मै तं परमात्मानम् (धियं धुः) प्रज्ञां धारयन्तु जनाः “धुः-दधति” [ऋ० ५।५८।७ दयानन्दः] ॥५॥