Go To Mantra

यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् । स याम॑न्नग्ने स्तुव॒ते वयो॑ धा॒: प्र दे॑व॒यन्य॒शस॒: सं हि पू॒र्वीः ॥

English Transliteration

yaṁ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram | sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṁ hi pūrvīḥ ||

Pad Path

यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् । सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥ १०.४६.१०

Rigveda » Mandal:10» Sukta:46» Mantra:10 | Ashtak:8» Adhyay:1» Varga:2» Mantra:5 | Mandal:10» Anuvak:4» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक, ज्ञानप्रकाशक, परमात्मन् ! (यं त्वा हव्यवाहं यजत्रम्) जिस तुझ प्रार्थनावचन के स्वीकारकर्ता सङ्गमनीय देव को (पुरुस्पृहः-मानुषासः-दधिरे) बहुत चाहनेवाले मनुष्य धारण करते हैं (सः स्तुवते यामन् वयः-धाः) वह तू स्तुतिकर्त्ता के लिए मोक्षमार्ग में जीवन, आयु, बल को धारण करा (देवयन् यशसः पूर्वीः-हि सम्) तुझ देव को चाहनेवाला मनुष्य भाँति-भाँति के यशों को प्राप्त करता है और पुरातन या श्रेष्ठ सम्पत्तियों को भी प्राप्त करता है ॥१०॥
Connotation: - परमात्मा प्रार्थनावचनों को स्वीकार करता है, वह सङ्गमनीय है, उसे चाहनेवाले मनुष्य धारण करते हैं-उपासना में लाते हैं। उपासक जन उसकी कृपा से नानाप्रकार के यशों को और आध्यात्मिक सम्पत्तियों को प्राप्त करते हैं ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक ! ज्ञानप्रकाशक परमात्मन् ! (यं त्वा हव्यवाहं यजत्रम्) यं त्वां प्रार्थनावचनस्य स्वीकर्त्तारं यजनीयं सङ्गमनीयं देवम् (पुरुस्पृहः-मानुषासः-दधिरे) बहुवाञ्छन्तो जनाः-धारयन्ति (सः स्तुवते यामन् वयः-धाः) स त्वं स्तुतिकर्त्रे मोक्षमार्गे जीवनमायुर्बलं धारय (देवयन् यशसः पूर्वीः-हि सम्) त्वां देवं कामयमानो जनो यशांसि प्राप्नोति पुरातनीः श्रेष्ठाः वा सम्पत्तीः सम्यगाप्नोति ॥१०॥