Go To Mantra

यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना । यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वन्तं चक्रथुः स॒प्तव॑ध्रये ॥

English Transliteration

yuvaṁ ha rebhaṁ vṛṣaṇā guhā hitam ud airayatam mamṛvāṁsam aśvinā | yuvam ṛbīsam uta taptam atraya omanvantaṁ cakrathuḥ saptavadhraye ||

Pad Path

यु॒वम् । ह॒ । रे॒भम् । वृ॒ष॒णा॒ । गुहा॑ । हि॒तम् । उत् । ऐ॒र॒य॒त॒म् । म॒मृ॒ऽवांस॑म् । अ॒श्वि॒ना॒ । यु॒वम् । ऋ॒बीस॑म् । उ॒त । त॒प्तम् । अत्र॑ये । ओम॑न्ऽवन्तम् । चक्रथुः । स॒प्तऽव॑ध्रये ॥ १०.३९.९

Rigveda » Mandal:10» Sukta:39» Mantra:9 | Ashtak:7» Adhyay:8» Varga:16» Mantra:4 | Mandal:10» Anuvak:3» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (युवम्-अश्विना) हे अध्यापक उपदेशकों ! तुम दोनों (वृषणा) सुखवर्षको ! (ह रेभं गुहा हितं ममृवांसम्-उत् ऐरयतम्) हृदयगुहा में या बुद्धि में स्थित मरणासन्न स्तोता जीव को स्वस्थ करते हो (युवम्) तुम दोनों (ऋबीसम्-उत तप्तम्) अन्धकारपूर्ण तापकारी देह को (सप्तवध्रये) पाँच ज्ञानेन्द्रिय मन और बुद्धि ये सात संयत हो गई हैं जिसकी, ऐसे (अत्रये) भोक्ता जीवात्मा के लिए (ओमन्वन्तं चक्रथुः) रक्षावाले शान्त पद को बनाते हो ॥९॥
Connotation: - अध्यापक और उपदेशक सुख के बरसानेवाले होते हैं। वे हृदय में विराजमान मरणासन्न स्तोता जीव को अमर बना देते है और शरीर के संताप को दूर करते हैं। इन्द्रियों के विषयों से विरक्त हुए को सुरक्षित और अमृतभोग का भागी बना देते हैं ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (युवम्-अश्विना) युवां हि अश्विनौ ! (वृषणा) सुखवर्षकौ ! (ह रेभं गुहा हितं ममृवांसम्-उदैरयतम्) हृद्गुहायां बुद्धौ वा स्थितं स्तोतारं जीवं ममृवांसं मरणासन्नमुन्नयथः स्वस्थं कुरुथः (युवम्) युवाम् (ऋबीसम्-उत तप्तम्) अन्धकारपूर्णं देहम् “ऋबीसमपगतभासम्” [निरु० ६।३६] अपितु तापकरम् (सप्तवध्रये) “पञ्चचक्षुरादीनीन्द्रियाणि मनो बुद्धिश्च सप्त हतानि यस्य तस्मै” [यजु० ५।७८ दयानन्दः]  “सप्तवध्रिम् हतसप्तेन्द्रियम्” [ऋ० ५।७२।५ दयानन्दः] (अत्रये) अत्त्रे-भोक्त्रे-आत्मने (ओमन्वन्तं चक्रथुः) शान्तं रक्षणवन्तं कुरुथः ॥९॥