Go To Mantra

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ॥

English Transliteration

antaś carati rocanāsya prāṇād apānatī | vy akhyan mahiṣo divam ||

Pad Path

अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती । वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥ १०.१८९.२

Rigveda » Mandal:10» Sukta:189» Mantra:2 | Ashtak:8» Adhyay:8» Varga:47» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य) इस सूर्य की (रोचना) दीप्ति (प्राणात्) उदय से (अपानती) अस्तमयपर्यन्त जाती हुई (अन्तः-चरति) दोनों उदय और अस्त के मध्य में या-द्युलोक के बीच में फैलती है, (महिषः) महान् सूर्य (दिवं व्यख्यत्) द्युलोक के प्रति प्रसिद्ध होता है ॥२॥
Connotation: - उदय से लेकर अस्तपर्यन्त सूर्य की दीप्ति पृथिवी और द्युलोक के बीच में फैलती है, महान् सूर्य जबकि आकाश में प्रकाशमान होता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य रोचना) अस्य सूर्यस्य दीप्तिः (प्राणात्-अपानती) प्राणात्-उदयनात्-अस्तमयं गच्छन्ती (अन्तः-चरति) उभयोरन्तर्मध्ये यद्वा द्यावापृथिव्योर्मध्ये चरति (महिषः-दिवं व्यख्यत्) महान् सूर्यः-द्युलोकं प्रति प्रसिद्धो जातः ॥२॥