Go To Mantra

आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागा॑: पुनर्नव । सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षु॒: सर्व॒मायु॑श्च तेऽविदम् ॥

English Transliteration

āhārṣaṁ tvāvidaṁ tvā punar āgāḥ punarnava | sarvāṅga sarvaṁ te cakṣuḥ sarvam āyuś ca te vidam ||

Pad Path

आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ । सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥ १०.१६१.५

Rigveda » Mandal:10» Sukta:161» Mantra:5 | Ashtak:8» Adhyay:8» Varga:19» Mantra:5 | Mandal:10» Anuvak:12» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (त्वा-आहार्षम्) हे रोगी ! तुझे रोग से छुड़ा लाया हूँ (त्वा-अविदम्) तुझे स्वास्थ्य के लिये प्राप्त कर लिया है (पुनः आगाः) फिर जीवन को प्राप्त कर (पुनर्नव सर्वाङ्ग) पुनर्नव जीवनवाले सर्वाङ्गोंवाले ! (ते चक्षुः सर्वम्) तेरी आँख सब ठीक है (च) और (सर्वम्-आयुः-ते अविदम्) तेरी सब-पूर्ण आयु प्राप्त कर लिया है युक्त चिकित्सक ने ॥५॥
Connotation: - रोगी अच्छे वैद्य द्वारा चिकित्सा होने पर रोग से मुक्त होकर नवजीवन सर्वाङ्गपूर्ण हो पूरी आयु को प्राप्त हो जाता है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (त्वा-आहार्षम्) हे रुग्ण ! त्वां रोगादानयामि (त्वा-अविदम्) त्वां स्वास्थ्याय प्राप्नोमि (पुनः आगाः) पुनरागच्छ (पुनः-नव) हे पुनर्नवजीवन्युक्तो (सर्वाङ्ग) सर्वाङ्ग  !  (ते चक्षुः सर्वम्) तव चक्षुः सर्वं तथैवास्तु (च) तथा (सर्वम्-आयुः-ते-अविदम्) तव सर्वमायुरपि प्राप्नोमि ॥५॥