Go To Mantra

अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री । आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥

English Transliteration

asapatnā sapatnaghnī jayanty abhibhūvarī | āvṛkṣam anyāsāṁ varco rādho astheyasām iva ||

Pad Path

अ॒स॒प॒त्ना । स॒प॒त्न॒ऽघ्नी । जय॑न्ती । अ॒भि॒ऽभूव॑री । आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा॑म् । वर्चः॑ । राधः॑ । अस्थे॑यसाम्ऽइव ॥ १०.१५९.५

Rigveda » Mandal:10» Sukta:159» Mantra:5 | Ashtak:8» Adhyay:8» Varga:17» Mantra:5 | Mandal:10» Anuvak:12» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (सपत्नघ्नी) मैं शत्रुनाशक होती हुई (असपत्ना) शत्रुरहिता हूँ (जयन्ती) जय प्राप्त करती हुई (अभिभूवरी) शत्रु पर अभिभव करनेवाली हूँ (अन्यासाम्-अन्येषाम्-इव) अन्य अस्थिर लताओं के समान विरोधियों के (वर्चः-राधः-अवृक्षम्) तेज धन वैभव को छिन्न-भिन्न करती हूँ ॥५॥
Connotation: - श्रेष्ठ कर्मवती गुणसम्पन्ना कुलवधू कुलदेवी की कोई विरोधी स्त्री नहीं होती, अपितु विरोधी स्त्री के तेज वैभव नष्ट हो जाते हैं, जो उससे विरोध करती है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सपत्नघ्नी-असपत्ना) अहं शत्रुनाशिनी सती शत्रुरहिताऽस्मि (जयन्ती-अभिभूवरी) अत एव जयं प्राप्नुवती तथा शत्रूनभिभवित्री खल्वस्मि (अन्यासाम्-अस्थेयसामिव वर्चः-राधः-आवृक्षम्) अस्थिराणां लतानामिवान्यासां विरोधिनीनां कासां पतिं पातयितुमिच्छन्तीनां तेजो वैभवं च छिनत्ति-इति शक्ताहम् “व्रश्च छेदने” लुङि ऊदित्त्वादिडभावे सम्प्रसारणं च छान्दसम् ॥५॥