Go To Mantra

अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी । ममेदनु॒ क्रतुं॒ पति॑: सेहा॒नाया॑ उ॒पाच॑रेत् ॥

English Transliteration

ahaṁ ketur aham mūrdhāham ugrā vivācanī | mamed anu kratum patiḥ sehānāyā upācaret ||

Pad Path

अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी । मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥ १०.१५९.२

Rigveda » Mandal:10» Sukta:159» Mantra:2 | Ashtak:8» Adhyay:8» Varga:17» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अहं केतुः) मैं घर में गृहज्ञान को चेतानेवाली हूँ (अहं मूर्धा) मैं परिवार में मूर्धा के समान मान्य हूँ (अहम्-उग्रा विवाचनी) मैं तेजस्वी तथा विशिष्ट मधुरभाषिणी हूँ (मम सेहानायाः-इत्) मुझ सहनशीला के ही (अनुक्रतुं पतिः-उपाचरेत्) संकल्प के अनुसार पति व्यवहार करता है ॥२॥
Connotation: - विदुषी गुणवती स्त्री को अपनी विद्वत्ता और गुणवत्ता पर विश्वास या गर्व होना चाहिए, घर में सब मेरे संकेत पर चलते हैं, पति भी मेरे संकल्प के अनुसार व्यवहार करता है, ऐसे कहनेवाली नारी सौभाग्यशालिनी है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अहं केतुः) गृहेऽहं केतयित्री गृहज्ञानस्य सूचयित्री (अहं मूर्धा) अहं परिवारे मूर्धा, मूर्धेव मान्याऽस्मि (अहम्-उग्रा विवाचनी) अहं तेजस्विनी तथा विशिष्टमधुरभाषिणी (मम सेहानायाः-इत्-अनुक्रतुं पतिः-उपाचरेत्) मम सहनशीलायाः साफल्यमनु खल्वेव पतिः-उपाचरति ॥२॥