Go To Mantra

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः । तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

English Transliteration

tapasā ye anādhṛṣyās tapasā ye svar yayuḥ | tapo ye cakrire mahas tām̐ś cid evāpi gacchatāt ||

Pad Path

तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः । तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ १०.१५४.२

Rigveda » Mandal:10» Sukta:154» Mantra:2 | Ashtak:8» Adhyay:8» Varga:12» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (ये तपसा) जो महानुभाव ब्रह्मचर्यरूप तप से-तपोबल से (अनाधृष्याः) कामवासना से विचलित न होने योग्य (ये तपसा) जो ब्रह्मचर्यरूप बल से (स्वः-ययुः) सुखविशेष को प्राप्त होते हैं (ये महः-तपः) जो महान् तप को-त्याग को (चक्रिरे) करते हैं (तान्-चित्) उन्हें भी (एव-अपि गच्छतात्) उनको भी तू प्राप्त हो उनसे ब्रह्मचर्यतप धारण करने के लिए ॥२॥
Connotation: - ब्रह्मचर्यसेवन से कामवासना सता नहीं सकती, ब्रह्मचर्य से गृहस्थसुख विशेषरूप से भोग जा सकता है, ब्रह्मचर्य से वानप्रस्थ का पालन हो सकता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ये तपसा-अनाधृष्याः) ये महानुभावास्तपोबलेन महता ब्रह्मचर्येण “ब्रह्मचर्येण तपसा” कामवासनया-अधृष्या न चालयितुं शक्याः (ये तपसा स्वः-ययुः) ये महानुभावास्तेनैव तपसा सुखविशेषं यान्ति (ये महः-तपः-चक्रिरे) ये महत्तपः-कुर्वन्ति (तान्-चित्-एव-अपि गच्छतात्) तान् चिदेवापि गच्छ तेभ्यो ब्रह्मचर्यं तपोधारणाय ॥२॥