Go To Mantra

आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा । सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिष॑: ॥

English Transliteration

ā vāṁ sumnaiḥ śaṁyū iva maṁhiṣṭhā viśvavedasā | sam asme bhūṣataṁ narotsaṁ na pipyuṣīr iṣaḥ ||

Pad Path

आ । वा॒म् । सु॒म्नैः । शं॒यूइ॒वेति॑ शं॒यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा । सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥ १०.१४३.६

Rigveda » Mandal:10» Sukta:143» Mantra:6 | Ashtak:8» Adhyay:8» Varga:1» Mantra:6 | Mandal:10» Anuvak:11» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (विश्ववेदसा) हे सब ज्ञानवाले अध्यापक और उपदेशक ! (मंहिष्ठा शंयू-इव) अत्यन्त ज्ञानदाता कल्याण प्राप्त करानेवाले (वां नरा सुम्नैः) तुम दोनों नेता साधुप्रवचनों से (अस्मे-आ सं भूषतम्) हमें भलीभाँति संस्कृत करो (पिप्युषीः-इषः) जैसे बढ़ते हुए वृष्टि के जल (उत्सं न) कुँए को भरते हैं-पूरा कर देते हैं ॥६॥
Connotation: - अध्यापक और उपदेशक अत्यन्त ज्ञान देनेवाले कल्याणकारी होते हैं, वे साधुप्रवचनों से लोगों को संस्कृत करते हैं और ज्ञान से भरते हैं, जैसे वृष्टि के जल जलाशय को भरा करते हैं ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (विश्ववेदसा) हे सर्वज्ञानवन्तौ-अध्यापकोपदेशकौ ! (मंहिष्ठा शंयू-इव) अत्यन्तज्ञानदातारौ शं प्रापयितारौ, ‘इव इति पदपूरणः’ “इवोऽपि दृश्यते” [निरु० १।१०] (वां सुम्नैः-नरा) युवां नेतारौ साधूपदेशैः “सुम्ने मा धत्तमिति साधौ मा धत्तमित्येवैतदाह” [श० १।८।३।२७] (अस्मे-आ सम्-भूषतम्) अस्मान् समन्तात् संस्कुरुथः (पिप्युषीः-इषः-उत्सं न) यथा प्रवर्धमाना वृष्टेरापः-उत्सं कूपं जलाशयं पूरयन्ति “प्यायी वृद्धौ” [भ्वादि०] ततो लिटि क्वसुः “लिड्यङोश्च” [अष्टा० ६।१।२९] इति पी भावः “इषा मदन्ति अद्भिः सह सम्मोदन्ते” [निरु० १।२६] ॥६॥