Go To Mantra

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥

English Transliteration

apām idaṁ nyayanaṁ samudrasya niveśanam | anyaṁ kṛṇuṣvetaḥ panthāṁ tena yāhi vaśām̐ anu ||

Pad Path

अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था॑म् । तेन॑ । या॒हि॒ । वशा॑न् । अनु॑ ॥ १०.१४२.७

Rigveda » Mandal:10» Sukta:142» Mantra:7 | Ashtak:8» Adhyay:7» Varga:30» Mantra:7 | Mandal:10» Anuvak:11» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (इदम्) यह शरीर (अपाम्) कामनाओं का (नि-अयनम्) नियत स्थान है (समुद्रस्य) मन का (निवेशनम्) निवास है (इतः-अन्यम्) इससे भिन्न (पन्थाम्) मार्ग-अध्यात्ममार्ग को (कृणुष्व) सम्पादन कर (तेन) उस मार्ग से-उस आध्यात्ममार्ग से (वशान्) स्ववशवर्ती-आनन्दों का (अनु याहि) अनुभव कर ॥७॥
Connotation: - यह शरीर इन्द्रिय विषयों का नियत स्थान है और मन का निवासस्थान है, इन्द्रियों के विषयों और मन की वासनाओं से घिरा हुआ है, इसलिए उपासक इससे भिन्न-अध्यात्ममार्ग का अवलम्बन करके स्ववशवर्ती आनन्दों को प्राप्त करे ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इदम्-अपां न्ययनम्) इदं शरीरं कामानाम् “आपो वै-सर्वे कामाः” [श० १०।५।४।१५] नियतस्थानं (समुद्रस्य निवेशनम्) मनसः “मनो वै-समुद्रः” [श० ७।५।२।५२] निवासः (इतः-अन्यं पन्थां कृणुष्व) अस्माद्भिन्नं मार्गम्-अध्यात्ममार्गं कुरु-सम्पादय (तेन वशान्-अनु याहि) तेन मार्गेण स्ववशवर्तिनः-आनन्दान्-अनु प्राप्नुहि-अनुभव ॥७॥