Go To Mantra

इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥

English Transliteration

irajyann agne prathayasva jantubhir asme rāyo amartya | sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṁ kratum ||

Pad Path

इ॒र॒ज्यन् । अ॒ग्ने॒ । प्र॒थ॒य॒स्व॒ । ज॒न्तुऽभिः॑ । अ॒स्मे इति॑ । रायः॑ । अ॒म॒र्त्य॒ । सः । द॒र्श॒तस्य॑ । वपु॑षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि॑ । सा॒न॒सिम् । क्रतु॑म् ॥ १०.१४०.४

Rigveda » Mandal:10» Sukta:140» Mantra:4 | Ashtak:8» Adhyay:7» Varga:28» Mantra:4 | Mandal:10» Anuvak:11» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अमर्त्य-अग्ने) हे अमर अग्रणायक परमात्मन् ! (जन्तुभिः-इरज्यन्) उत्पन्न पदार्थों से ऐश्वर्यों को प्राप्त हुआ वर्तमान है (अस्मे) हमारे लिये (रायः) धनों को (प्रथयस्व) फैला-विस्तार करो (सः) वह तू (दर्शतस्य वपुषः) दर्शनीय रूप का (विराजसि) विशिष्ट स्वामी है उससे विराजमान है (सानसिं क्रतुम्) संभजनीय कर्मफल को (पृणक्षि) पूरण करता है ॥४॥
Connotation: - अमर परमात्मा पदार्थों को उत्पन्न करके उन पर स्वामित्व करता है, मनुष्यों के लिए धनादि भोग्य वस्तुओं का विस्तार करता है, कर्मों के अनुसार फलप्रदान करता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अमर्त्य-अग्ने) हे अमर ! अग्रणायक परमात्मन् ! (जन्तुभिः-इरज्यन्) जायमानपदार्थैरैश्वर्यमाप्नुवन् “इरज्यति ऐश्वर्यकर्मा” [निघ० २।२१] (अस्मे) अस्मभ्यं (रायः प्रथयस्व) धनानि प्रसारय (सः) स त्वं (दर्शतस्य वपुषः वि राजसि) दर्शनीयस्य रूपस्य विशिष्टः स्वामी भवसि-दर्शनीयेन रूपेण विराजसे-इत्यर्थः (सानसिं क्रतुं पृणक्षि) सम्भजनीयं कर्मफलं पूरयसि ॥४॥