Go To Mantra

य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥

English Transliteration

yamāya somaṁ sunuta yamāya juhutā haviḥ | yamaṁ ha yajño gacchaty agnidūto araṁkṛtaḥ ||

Pad Path

य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः । य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥ १०.१४.१३

Rigveda » Mandal:10» Sukta:14» Mantra:13 | Ashtak:7» Adhyay:6» Varga:16» Mantra:3 | Mandal:10» Anuvak:1» Mantra:13


Reads times

BRAHMAMUNI

Word-Meaning: - (यमाय सोमं सुनुत) समय को अनुकूल बनाने के लिये ओषधिरस निकालना चाहिए, पुनः (यमाय हविः-जुहुत) उस ओषधिरस की हवि-आहुति अग्नि में होम करो (अग्निदूतः-अरङ्कृतः यज्ञः-यमं ह गच्छति) अग्निदूत के द्वारा यह सम्पादित यज्ञ काल को प्राप्त हो जाता है ॥१३॥
Connotation: - आयुर्वैदिक ढंग से ओषधिरस का होम जीवन को चिरकालीन बनाने का हेतु है ॥१३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यमाय सोमं सुनुत) आयुरूपाय जीवनकालाय विश्वकालाय च तत्सौष्ठ्यसम्पादनायेत्यर्थः, सोममोषधिरसं निःसारयत (यमाय हविः-जुहुत) यमाय पूर्वोक्ताय हविः होत्रं कुरुत (अग्निदूतः-अरङ्कृतः-यमः-यमं ह गच्छति) अग्निर्दूतो यस्य स एवमलङ्कृतः सम्यक् कृतो यज्ञः कालं गच्छति ॥१३॥