Go To Mantra

व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥

English Transliteration

vyucchantī hi raśmibhir viśvam ābhāsi rocanam | tāṁ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata ||

Mantra Audio
Pad Path

व्यि॒उच्छन्ती॑ । हि । र॒श्मिभिः॑ । विश्व॑म् । आ॒भासि॑ । रो॒च॒नम् । ताम् । त्वाम् । उ॒षः॒ । व॒सु॒यवः॑ । गीः॒भिः । कण्वाः॑ । अ॒हू॒ष॒त॒॥

Rigveda » Mandal:1» Sukta:49» Mantra:4 | Ashtak:1» Adhyay:4» Varga:6» Mantra:4 | Mandal:1» Anuvak:9» Mantra:4


Reads times

SWAMI DAYANAND SARSWATI

फिर वह कैसी और क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (वसुयवः) जो पृथिवी आदि वसुओं को संयुक्त और वियुक्त करनेवाले (कण्वाः) बुद्धिमान् लोग ! जैसे (उषः) उषा (व्युच्छन्ती) विविध प्रकार से वसानेवाली (हि) निश्चय करके (रश्मिभिः) किरणों से (रोचनम्) रुचिकारक (विश्वम्) सब संसार को (आभासि) अच्छे प्रकार प्रकाशित करती है वैसी (ताम्) उस (त्वाम्) तुझ स्त्री को (गीर्भिः) वेदशिक्षायुक्त अपनी वाणियों से (अहूषत) प्रशंसित करें ॥४॥
Connotation: - विद्वानों को चाहिये कि उषा के गुणों के तुल्य स्त्री उत्तम होती है इस बात को जानें और सबको उपदेश करें ॥४॥ इसमें उषा के गुण वर्णन करने से इस सूक्त के अर्थ की पूर्वसूक्त के अर्थ के साथ संगति जाननी चाहिये ॥ यह उनचासवां सूक्त ४९ और छठा वर्ग ६ समाप्त हुआ ॥
Reads times

SWAMI DAYANAND SARSWATI

(व्युच्छन्ति) विविधतया वासयन्ति (हि) खलु (रश्मिभिः) किरणैः (विश्वम्) सर्वं जगत् (आभासि) समन्तात् प्रकाशयति। अत्र व्यत्ययः (रोचनम्) देदीप्यमानं रुचिकरम् (ताम्) (त्वाम्) एताम् (उषः) उषाः (वसुयवः) ये वसून् पृथिव्यादीन् युवन्ति मिश्रयन्त्यमिश्रयन्ति ते विद्वांसः (गीर्भिः) वेदशिक्षासहिताभिः (कण्वाः) मेधाविनः (अहूषत) स्पर्द्धन्ताम् ॥४॥

Anvay:

पुनः सा कीदृशी किं कुर्यादित्युपदिश्यते।

Word-Meaning: - हे वसुयवः कण्वा ! यूयं यथोषरुषा व्युच्छन्ती हि खलुरश्मिभीरोचनं विश्वमाभास्याभाति तथाभूतां त्वां स्त्रियं गीर्भिरहूषत ॥४॥
Connotation: - विद्वद्भिरुषर्गुणवद्वर्त्तमाना स्त्री श्रेष्ठाऽस्तीति बोद्धव्यं सर्वेभ्य उपदेष्टव्यं च ॥४॥ इत्येकोनपंचाशं सूक्तं षष्ठो वर्गश्च समाप्तः ॥४९॥ अत्रोषर्गुणवत्स्त्रीगुणवर्णनादेतत्सूक्तार्थस्य पूर्वसूक्तार्थेन सह संगतिरस्तीति वेदितव्यम् ॥४॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - विद्वानांनी उषेच्या गुणाप्रमाणे स्त्री उत्तम असते ही गोष्ट जाणावी व सर्वांना उपदेश करावा. ॥ ४ ॥