Go To Mantra

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑:। म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥

English Transliteration

upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ | mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ ||

Mantra Audio
Pad Path

उप॑। नः॒। पि॒तो॒ इति॑। आ। च॒र॒। शि॒वः। शि॒वाभिः॑। ऊ॒तिऽभिः॑। म॒यः॒ऽभुः। अ॒द्वि॒षे॒ण्यः। सखा॑। सु॒ऽशेवः॑। अद्व॑याः ॥ १.१८७.३

Rigveda » Mandal:1» Sukta:187» Mantra:3 | Ashtak:2» Adhyay:5» Varga:6» Mantra:3 | Mandal:1» Anuvak:24» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे (पितो) अन्नव्यापी परमात्मन् ! (मयोभुः) सुख की भावना करानेवाले (अद्विषेण्यः) निर्वैर (सुशेवः) सुन्दर सुखयुक्त (अद्वयाः) जिसमें द्वन्द्वभाव नहीं (सखा) जो मित्र आप (शिवाभिः) सुखकारिणी (ऊतिभिः) रक्षा आदि क्रियाओं के साथ (नः) हम लोगों के लिये (शिवः) सुखकारी (उप, आ, चर) समीप अच्छे प्रकार प्राप्त हूजिये ॥ ३ ॥
Connotation: - अन्नादि पदार्थव्यापी परमेश्वर आरोग्य देनेवाली रक्षारूप क्रियाओं से सब जीवों को मित्रभाव से अच्छे प्रकार पालता हुआ सबका मित्र हुआ ही वर्त्त रहा है ॥ ३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

हे पितो मयोभुरद्विषेण्यः सुशेवोऽद्वयाः सखा त्वं शिवाभिरूतिभिस्सह शिवो न उपाचर ॥ ३ ॥

Word-Meaning: - (उप) (नः) अस्मभ्यम् (पितो) अन्नव्यापिन् (आ) समन्तात् (चर) प्राप्नुहि (शिवः) सुखकारी (शिवाभिः) सुखकारिणीभिः (ऊतिभिः) रक्षणादिक्रियाभिः (मयोभुः) सुखं भावुकः (अद्विषेण्यः) अद्वेष्टा (सखा) मित्रम् (सुशेवः) सुष्ठुसुखः (अद्वयाः) अविद्यमानं द्वयं यस्मिन् सः ॥ ३ ॥
Connotation: - अन्नादिपदार्थव्यापकः परमेश्वर आरोग्यप्रदाभी रक्षणरूपाभिः क्रियाभिः सर्वान् सुहृद्भावेन संपालयन् सर्वेषां मित्रभूतो वर्त्तत एव ॥ ३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - अन्न इत्यादी पदार्थात व्यापक असलेला परमेश्वर आरोग्य देणाऱ्या रक्षणरूपी क्रियांनी सर्व जीवांचे मित्रभावाने चांगल्या प्रकारे पालन करीत सर्वांचा मित्र बनून विद्यमान आहे. ॥ ३ ॥