Go To Mantra

इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म्॥

English Transliteration

indraṁ viśvā avīvṛdhan samudravyacasaṁ giraḥ | rathītamaṁ rathīnāṁ vājānāṁ satpatim patim ||

Mantra Audio
Pad Path

इन्द्र॑म्। विश्वाः॑। अ॒वी॒वृ॒ध॒न्। स॒मु॒द्रऽव्य॑चसम्। गिरः॑। र॒थिऽत॑मम्। र॒थीना॑म्। वाजा॑नाम्। सत्ऽप॑तिम्। पति॑म्॥

Rigveda » Mandal:1» Sukta:11» Mantra:1 | Ashtak:1» Adhyay:1» Varga:21» Mantra:1 | Mandal:1» Anuvak:3» Mantra:1


Reads times

SWAMI DAYANAND SARSWATI

अब ग्यारहवें सूक्त का आरम्भ किया जाता है। तथा पहले मन्त्र में इन्द्र शब्द से ईश्वर वा विजय करनेवाले पुरुष का उपदेश किया है-

Word-Meaning: - हमारी ये (विश्वाः) सब (गिरः) स्तुतियाँ (समुद्रव्यचसम्) जो आकाश में अपनी व्यापकता से परिपूर्ण ईश्वर, वा जो नौका आदि पूरण सामग्री से शत्रुओं को जीतनेवाले मनुष्य (रथीनाम्) जो बड़े-बड़े युद्धों में विजय कराने वा करनेवाले (रथीतमम्) जिसमें पृथिवी आदि रथ अर्थात् सब क्रीड़ाओं के साधन, तथा जिसके युद्ध के साधन बड़े-बड़े रथ हैं, (वाजानाम्) अच्छी प्रकार जिनमें जय और पराजय प्राप्त होते हैं, उनके बीच (सत्पतिम्) जो विनाशरहित प्रकृति आदि द्रव्यों का पालन करनेवाला ईश्वर, वा सत्पुरुषों की रक्षा करनेहारा मनुष्य (पतिम्) जो चराचर जगत् और प्रजा के स्वामी, वा सज्जनों की रक्षा करनेवाले और (इन्द्रम्) विजय के देनेवाले परमेश्वर के, वा शत्रुओं को जीतनेवाले धर्मात्मा मनुष्य के (अवीवृधन्) गुणानुवादों को नित्य बढ़ाती रहें॥१॥
Connotation: - इस मन्त्र में श्लेषालङ्कार है। सब वेदवाणी परमैश्वयर्युक्त, सब में रहने, सब जगह रमण करने, सत्य स्वभाव, तथा धर्मात्मा सज्जनों को विजय देनेवाले परमेश्वर और धर्म वा बल से दुष्ट मनुष्यों को जीतने तथा धर्मात्मा वा सज्जन पुरुषों की रक्षा करनेवाले मनुष्य का प्रकाश करती हैं। इस प्रकार परमेश्वर वेदवाणी से सब मनुष्यों को आज्ञा देता है॥१॥
Reads times

SWAMI DAYANAND SARSWATI

अथेन्द्रशब्देनेश्वरविजेतारावुपदिश्येते।

Anvay:

अस्माकमिमा विश्वा गिरो यं समुद्रव्यचसं रथीनां रथीतमं वाजानां सत्पतिं पतिमिन्द्रं परमात्मानं वीरपुरुषं वाऽवीवृधन् नित्यं वर्द्धयन्ति, तं सर्वे मनुष्या वर्द्धयन्तु॥१॥

Word-Meaning: - (इन्द्रम्) विजयप्रदमीश्वरम्, शत्रूणां विजेतारं शूरं वा (विश्वाः) सर्वाः (अवीवृधन्) अत्यन्तं वर्धयन्तु। अत्र लोडर्थे लुङ्। (समुद्रव्यचसम्) समुद्रेऽन्तरिक्षे व्यचा व्याप्तिर्यस्य तं सर्वव्यापिनमीश्वरम्। समुद्रे नौकादिविजयगुणसाधनव्यापिनं शूरवीरं वा (गिरः) स्तुतयः (रथीतमम्) बहवो रथा रमणाधिकरणाः पृथिवीसूर्यादयो लोका विद्यन्ते यस्मिन्स रथीश्वरः सोऽतिशयितस्तम्। रथाः प्रशस्ता रणविजयहेतवो विमानादयो विद्यन्ते यस्य सोऽतिशयितः शूरस्तम्। रथिन ईद्वक्तव्यः। (अष्टा०८.२.१७) इति वार्त्तिकेनेकारादेशः। (रथीनाम्) नित्ययुक्ता रथा विद्यन्ते येषां योद्धॄणां तेषाम्। अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) अनेन दीर्घः। (वाजानाम्) वाजन्ति प्राप्नुवन्ति जयपराजयौ येषु युद्धेषु तेषाम् (सत्पतिम्) यः सतां नाशरहितानां प्रकृत्यादिकारणद्रव्याणां पतिः स्वामी तमीश्वरम्। यः सतां सद्व्यवहाराणां सत्पुरुषाणां वा पतिः पालकस्तं न्यायाधीशं राजानम् (पतिम्) यः पाति रक्षति चराचरं जगत्तमीश्वरम्, यः पाति रक्षति सज्जनाँस्तम्॥१॥
Connotation: - अत्र श्लेषालङ्कारः। सर्वा वेदवाण्यः परमैश्वर्य्यवन्तं सर्वगतं सर्वत्र रममाणं सत्यस्वभावं धार्मिकाणां विजयप्रदं परमेश्वरं प्रकाशयन्ति। धर्मेण बलेन दुष्टमनुष्याणां विजेतारं धार्मिकाणां पालकं वेतीश्वरो वेदवचसा सर्वान् विज्ञापयति॥१॥
Reads times

MATA SAVITA JOSHI

या सूक्तात इन्द्र शब्दाने ईश्वराची स्तुती, निर्भयता संपादन, सूर्यलोकाचे कार्य, शूरवीर गुणांचे वर्णन, दुष्ट शत्रूंचे निवारण, प्रजेचे रक्षण व ईश्वराच्या अनन्त सामर्थ्याने कारणापासून जगाची उत्पत्ती इत्यादी विधानाने या अकराव्या सूक्ताची संगती दहाव्या सूक्ताच्या अर्थाबरोबर लावली पाहिजे. ॥ या सूक्ताचाही सायणाचार्य इत्यादी आर्यावर्तवासी व युरोपदेशवासी विल्सनसाहेब इत्यादींनी विपरीत अर्थ केलेला आहे

Word-Meaning: - N/A
Connotation: - या मंत्रात श्लेषालंकार आहे. परम ऐश्वर्ययुक्त संपूर्ण वेदवाणी सर्वत्र राहणाऱ्या, सर्व जागी रमण करणाऱ्या, सत्य स्वभावी व धर्मात्मा सज्जनांचा विजय करवून देणाऱ्या परमेश्वराला प्रकट करते व धर्मबलाने दुष्ट माणसांना जिंकणाऱ्या धर्मात्मा सज्जन पुरुषांचे रक्षण करणाऱ्या माणसांना प्रकाशित करते. याप्रकारे परमेश्वर वेदवाणीने सर्व माणसांना आदेश देतो. ॥ १ ॥