आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मच्छि॑द्यमाना ज॒रद॑ष्टिरस्तु ते। असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाः ॥
आ । रभस्व । इमाम् । अमृतस्य । श्नुष्टिम् । अच्छिद्यमाना । जरत्ऽअष्टि: । अस्तु । ते । असुम्। ते । आयु: । पुन: । आ । भरामि । रज: । तम: । मा । उप । गा: । मा । प्र । मेष्ठा: ॥२.१॥
PANDIT KSHEMKARANDAS TRIVEDI
कल्याण की प्राप्ति का उपदेश।