आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः। सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥
Pad Path
आ । अहार्षम् । अविदम् । त्वा । पुन: । आ । अगा: । पुन:ऽनव: । सर्वऽअङ्ग । सर्वम् । ते । चक्षु: । सर्वम् । आयु: । च । ते । अविदम् ॥१.२०॥
Atharvaveda » Kand:8» Sukta:1» Paryayah:0» Mantra:20
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य कर्त्तव्य का उपदेश।
Word-Meaning: - [हे मनुष्य !] (त्वा) तुझको (आ अहार्षम्) मैंने ग्रहण किया है और (अविदम्) पाया है, तू (पुनर्णवः) नवीन होकर (पुनः) फिर (आ अगाः) आया है। (सर्वाङ्ग) हे सम्पूर्ण [विद्या के] अङ्गवाले (ते) तेरे लिये (सर्वम्) सम्पूर्ण (चक्षः) दर्शनसामर्थ्य (च) और (ते) तेरे लिये (सर्वम्) सम्पूर्ण (आयुः) आयु (अविदम्) मैंने पायी है ॥२०॥
Connotation: - जिस पुरुष को आचार्य स्वीकार करके विद्यादान देकर द्विजन्मा बनाता है, वह सब प्रकार विद्या से प्रकाशित होकर उत्तम जीवनयुक्त होता है ॥२०॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६१।५ ॥
Footnote: २०−(आ) समन्तात् (अहार्षम्) स्वीकृतवानस्मि (अविदम्) लब्धवानस्मि। (त्वा) ब्रह्मचारिणम् (पुनः) विद्याप्राप्त्यनन्तरम् (आ अगाः) आगतवानसि (पुनर्णवः) विद्यया नवीनजीवनः सम् (सर्वाङ्ग) प्राप्तविद्यासम्पूर्णाङ्ग (सर्वम्) सम्पूर्णम् (ते) तुभ्यम् (चक्षुः) दर्शनसामर्थ्यम् (आयुः) जीवनम्। अन्यद् गतम् ॥