Reads times
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य कर्त्तव्य का उपदेश।
Word-Meaning: - [हे पुरुष !] (त्वा) तुझे (मृत्योः) मृत्यु से (उत्) भले प्रकार (अपीपरम्) मैंने बचाया है। (वयोधसः) जीवन धारण करनेवाले पदार्थ (सम्) ठीक-ठीक (धमन्तु) मिलें। (त्वा) तुझको (मा) न तो (व्यस्तकेश्यः) प्रकाश गिरा देनेवाली [विपत्तियां], और (मा) न (त्वा) तुझे (अघरुदः) पाप की पीड़ाएँ (रुदन्) रुलावें ॥१९॥
Connotation: - मनुष्य विद्वानों द्वारा अज्ञान से बचकर पुरुषार्थ करके विपत्तियों से छूट कर कभी दुःख न उठावें ॥१९॥
Footnote: १९−(उत्) उत्कर्षेण (त्वा) त्वाम् (मृत्योः) दरिद्रतादिक्लेशात् (अपीपरम्) पॄ पालनपूरणयोः-लुङ्। रक्षितवानस्मि (सम्) सम्यक् (धमन्तु) गच्छन्तु-निघ० २।१४। प्राप्नुवन्तु (वयोधसः) जीवनधारकाः पदार्थाः (मा) निषेधे (त्वा) (व्यस्तकेश्यः) वि+असु क्षेपणे-क्त+काशृ दीप्तौ-घञ्। आकारस्य एकारः। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्। पा० ४।१।५४। इति ङीप्। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा-निरु० १२।२५। व्यस्तः केशः प्रकाशो याभिस्ताः। नाशितप्रकाशाः (त्वा) (अघरुदः) रुदेः क्विप्। अघस्य रुदः। पापपीडाः (मा रुदन्) रुदिर् अश्रुविमोचने-लुङ्। अन्तर्गतण्यर्थः। मा रूरुदन्। मा रोदयन्तु ॥