Go To Mantra

बो॒धश्च॑ त्वा प्रतीबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्। गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥

Mantra Audio
Pad Path

बोध: । च । त्वा । प्रतिऽबोध: । च । रक्षताम् । अस्वप्न: । च । त्वा । अनवऽद्राण: । च । रक्षताम् । गोपायन् । च । त्वा । जागृवि: । च । रक्षताम् ॥१.१३॥

Atharvaveda » Kand:8» Sukta:1» Paryayah:0» Mantra:13


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य कर्त्तव्य का उपदेश।

Word-Meaning: - (बोधः) बोध [विवेक] (च) और (प्रतीबोधः) प्रतिबोध [चेतनता] (च) निश्चय करके (त्वा) तेरी (रक्षताम्) रक्षा करें, (अस्वप्नः) न सोनेवाले (च) और (अनवद्राणः) न भागनेवाले [दोनों] (त्वा) तेरी (च) निश्चय करके (रक्षताम्) रक्षा करें। (गोपायन्) चौकसी करनेवाले (च) और (जागृविः) जागनेवाले [दोनों] (च) अवश्य (त्वा) तुझको (रक्षताम्) बचावें ॥१३॥
Connotation: - मनुष्यों को विवेक और चेतनापूर्वक सावधान रहकर रक्षा करनी चाहिये ॥१३॥ इस मन्त्र का मिलान करो-अ० ५।३०।१० ॥
Footnote: १३−(बोधः) विवेकः (च) समुच्चये (त्वा) त्वाम् (प्रतीबोधः) चेतना (च) निश्चयेन (रक्षताम्) पालयताम् (अस्वप्नः) अनिद्रः (च) (त्वा) (अनवद्राणः) द्रा स्वप्ने पलायने च−क्र। संयोगादेर्धातोर्यण्वतः। पा० ८।२।४३। तस्य नः। पलायमानः (गोपायन्) गोपायिता (जागृविः) अ० ५।३०।१०। जागरूकः। अन्यत्सुगमम् ॥