Go To Mantra

मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒। रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च। अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥

Mantra Audio
Pad Path

मा । त्वा । क्रव्यऽअत् । अभि । मंस्त । आरात् । सम्ऽकसुकात् । चर । रक्षतु । त्वा । द्यौ: । रक्षतु । त्वा । द्यौ: । रक्षतु । पृथिवी । सूर्य: । च । त्वा । रक्षताम् । चन्द्रमा: । च । अन्तरिक्षम् । रक्षतु । देवऽहेत्या: ॥१.१२॥

Atharvaveda » Kand:8» Sukta:1» Paryayah:0» Mantra:12


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य कर्त्तव्य का उपदेश।

Word-Meaning: - [हे मनुष्य !] (त्वा) तुझको (क्रव्यात्) मांसभक्षक [पशुरोग, आदि] (मा अभि मंस्त) न किसी प्रकार मारे (संकसुकात्) नाश करनेवाले [विघ्न] से (आरात्) दूर-दूर (चर) चल। (द्यौः) प्रकाशमान ईश्वर (त्वा) तेरी (रक्षतु) रक्षा करे, (पृथिवी) पृथिवी (रक्षतु) रक्षा करे, (सूर्यः) सूर्य (च च) और (चन्द्रमाः) चन्द्रमा दोनों (त्वा) तेरी (रक्षताम्) रक्षा करें। (अन्तरिक्षम्) मध्यलोक [तुझको] (देवहेत्याः) इन्द्रियों की चोट से (रक्षतु) बचावे ॥१२॥
Connotation: - जो मनुष्य विघ्नों से बचकर सब पदार्थों का यथावत् उपयोग करते और इन्द्रियों को वश में रखते हैं, वे सुखी रहते हैं ॥१२॥
Footnote: १२−(त्वा) त्वाम् (क्रव्यात्) अ० २।२५।५। मांसभक्षकः पशुरोगादिः (अभि) सर्वतः (मा मंस्त) मन ज्ञाने वधे च-लुङ्। मा वधीत्। मन्युर्मन्यतेर्दीप्तिकर्मणः। क्रोधकर्मणो वधकर्मणो वा-निरु० १०।२९। (आरात्) दूरम् (संकसुकात्) अ० ५।३१।९। कस नाशने-ऊक, ह्रस्वः। नाशकात्। विघ्नात् (चर) गच्छ (द्यौः) प्रकाशमानः परमेश्वरः (अन्तरिक्षम्) मध्यलोकः (देवहेत्याः) ऊतियूतिजूति०। पा० ३।३।९७। हन गतौ वधे च-क्तिन्। इन्द्रियाणां हननात्। अन्यत् सुगमम् ॥