Go To Mantra

रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्वन्ता रक्ष॑तु त्वा मनु॒ष्या॒ यमि॒न्धते॑। वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥

Mantra Audio
Pad Path

रक्षन्तु । त्वा । अग्नय: । ये । अप्ऽसु । अन्त: । रक्षतु । त्वा । मनुष्या: । यम् । इन्धते । वैश्वानर: । रक्षतु । जातऽवेदा: । दिव्य: । त्वा । मा । प्र । धाक् । विऽद्युता । सह ॥१.११॥

Atharvaveda » Kand:8» Sukta:1» Paryayah:0» Mantra:11


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य कर्त्तव्य का उपदेश।

Word-Meaning: - [हे मनुष्य !] (अप्सु अन्तः) जलों के भीतर (ये) जो (अग्नयः) अग्नियाँ हैं, वे (त्वा) तेरी (रक्षन्तु) रक्षा करें, (यम्) जिसको (मनुष्याः) मनुष्य [यज्ञ आदि में] (इन्धते) जलाते हैं, वह [अग्नि] (त्वा) तेरी (रक्षतु) रक्षा करे। (वैश्वानरः) सब नरों में वर्तमान, (जातवेदाः) धन वा ज्ञान उत्पन्न करनेवाला [जाठराग्नि तेरी] (रक्षतु) रक्षा करे, (दिव्यः) आकाश में रहनेवाला [सूर्य] (विद्युता सह) बिजुली के साथ (त्वा) तुझको (मा प्र धाक्) न जला डाले ॥११॥
Connotation: - मनुष्य सब प्रकार के अग्नि आदि पदार्थों उपकार लेकर शरीररक्षा करें ॥११॥
Footnote: ११−(रक्षन्तु) (त्वा) (अग्नयः) (ये) (अप्सु) उदकेषु (अन्तः) मध्ये (रक्षतु) पालयतु (अन्ता रक्षतु) ढ्रलोपे पूर्वस्य दीर्घोऽणः। पा० ६।३।१११। इति दीर्घः (त्वा) (मनुष्याः) (यम्) अग्निम् (इन्धते) अन्तर्गतण्यर्थः। दीपयन्ति यज्ञादिषु (वैश्वानरः) सर्वनरेषु वर्तमानो जाठराग्निः (रक्षतु) (जातवेदाः) जातधनः। जातज्ञानः (दिव्यः) दिवि आकाशे भवः सूर्यः (त्वा) (प्र) प्रकर्षेण (मा धाक्) दह भस्मीकरणे-लुङ्। मन्त्रे घसह्वर०। पा० २।४।८०। च्लेर्लुक्। मा दहतु ॥