यानाव॑ह उश॒तो दे॑व दे॒वांस्तान्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑। ज॑क्षि॒वांसः॑ पपि॒वांसो॒ मधू॑न्य॒स्मै ध॑त्त वसवो॒ वसू॑नि ॥
यान् । आऽअवह: । उशत: । देव । देवान् । तान् । प्र । ईरय । स्वे । अग्ने । सधऽस्थे । जक्षिऽवांस: । पपिऽवांस: । मधूनि । अस्मै । धत्त । वसव: । वसूनि ॥१०२.३॥
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य धर्म का उपदेश।